B 379-15 Śivāhorātrapūjāvidhi

Manuscript culture infobox

Filmed in: B 379/15
Title: Śivāhorātrapūjāvidhi
Dimensions: 20.5 x 8.9 cm x 53 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1835
Remarks:


Reel No. B 379/15

Inventory No. 66035

Title Śivāhorātrapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State incomplete

Size 20.5 x 8.9 cm

Binding Hole(s)

Folios 53

Lines per Page 7

Foliation figurers in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1835

Manuscript Features

Excerpts

«Beginning»


❖ ahorātrayā vidhi ||


maṇḍapa goya || ṭiṃbujana khoya || duvāra niguḍi || duṃ hāya yukulipiṃ hāya


vaṃkuli || dvāra javakhavasate karīraphoṇi devadāruṇiṃ || daśadvārayātaṃ culikāśiṃ dayake vaḍa,


duṃvali, varaṃgata, piṃpalā , khayala, aṃba, vaikaṃkana arkka || || chatraṣuguḍi 6 | hyāṅu soguḍi 3


toyu soguḍi 3 digapatāpadukucchihācake (exp. 2A1–15)


«End»


oṃ ye te śataṃ || savitre viṣṇave viśvedevebhyo marutaḥ svarkkabhyaḥ (!) oṃ uduittamaṃ ||


idaṃ varuṇāyādi tyāga || tena mantreṇa ghṛtāhutiṃ || iti paṃcavāruṇaṃ || oṃ kāmaṃ kāmadhuke


tu vikhyāya varuṇāya ca indrāyāṃśubhyām pūṣṇebhyaḥ prajāvbhyaḥ oṣadhībhyaḥ || saṃsrava praṇīte


nidhāya || carusaviya viya || ghṛtena || || oṃ yas te praṇasupaviṣṭho devānāṃ vitaṣṭho munayo ātmaṃ


vā soma ghṛtavāgniṃ bhūtvāgniṃ gacchasvarya jajamānāya || vindu svāhāḥ || carupātramadhye


ghṛtena || bhṛbhāga (fol. 54A6–20)


«Colophon»x


Microfilm Details

Reel No. B 379/15

Date of Filming 18-12-1972

Exposures 55

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 12-06-2013

Bibliography